B 141-6 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/6
Title: Mahākālasaṃhitā
Dimensions: 0 x 0 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4809
Remarks:


Reel No. B 141-6 Inventory No. 32715

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 29.0 x 12.5 cm

Folios 20

Lines per Folio 10

Foliation none

Place of Deposit NAK

Accession No. 5/4809

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ asya śrīmṛtyuṃjayaprāṇānāmāʼyutākṣaramālāmaṃtrasya tripuraghnamahākālanārāyaṇaṛṣayaḥ pratiṣṭhāgāyatryuṣṇiganuṣṭubbṛhatīpaṅktitṛ(!)ṣṭubjagatyaś chandāṃsi pūrvvapaścimadakṣiṇottarorddhātadhaḥ(!)ṣaḍāmnāyastha śaktayo devatāḥ sarvopari bhagavatī śrīkāmakalākālīparamādhidevatā || klīṃ hrīṃ hrūṃ kroṃ sphroṃ bījāni || (fol. 1r1–4)

End

janmakoṭisahasrāṇāṃ lakṣeṇāpi na lasyate(!) ||

vinā devīprasādena tathaivānugrahaṃ guroḥ ||

jighṛkṣur imam adhyāyaṃ paṭhitvā prathamaṃ priye ||

tato mṛtyuñjayaprāṇaṃ śanai spaṣṭaṃ udīrayat (!) ||

samāpya sakalaṃ maṃtraṃ praṇamya bhuvi daṇḍavat ||

mṛtyuṃjayaprāṇadātre sarvvasvaṃ gurave[ʼ]rppayet ||

athavā yena saṃtoṣaṃ guru (!) vrajati tac caret ||  || (exp. 22b:1–4)

Colophon

iti mahākālasaṃhitāyāṃ dviśatādhikacatuṣṣaṣṭitamaḥ paṭalaḥ ||     || śubhaṃ ||    ||  || || (exp. 22b: 4–5)

Microfilm Details

Reel No. B 141/6

Date of Filming 25-10-1971

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks exposure 17 is filmed three times

Catalogued by BK

Date 04-10-2007

Bibliography